द्वादश ज्योतिर्लिङ्ग स्तोत्रम् – परमशैव पंडित मृत्युंजय हिरेमठ जी

Rate this post


सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् |भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये || १||

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् |तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् || २||

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् || ३||


कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे || ४||
द्वादश ज्योतिर्लिङ्ग स्तोत्रम् – परमशैव पंडित मृत्युंजय हिरेमठ जी

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् |सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि || ५||


याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये || ६||

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः |सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे || ७||

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे |यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे || ८||


द्वादश ज्योतिर्लिङ्ग स्तोत्रम् – परमशैव पंडित मृत्युंजय हिरेमठ जी

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः |श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि || ९||

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च |सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि || १०||

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् |वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये || ११||


द्वादश ज्योतिर्लिङ्ग स्तोत्रम् – परमशैव पंडित मृत्युंजय हिरेमठ जी

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् |वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये || १२||

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण |स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च || १३||

द्वादश ज्योतिर्लिङ्ग स्तोत्रम् – परमशैव पंडित मृत्युंजय हिरेमठ जी
द्वादश ज्योतिर्लिङ्ग स्तोत्रम्
Sharing Is Caring:

दोस्तों नमस्कार मेरा नाम राहुल है मुझे नई नई जानकारियां एकत्र करना तथा आप लोगों के साथ शेयर करना पसंद है इस ब्लॉग पर हर रोज एक नया आर्टिकल पोस्ट करता हूं जो कि आपके लिए बहुत उपयोगी हो सकता है अगर आप भी indohindi.in की टीम में शामिल होना चाहते हैं तो आप हमें rahul@indohindi.in पर मेल कर सकते हैं

Leave a Comment